||Sundarakanda ||

|| Sarga 48||( Slokas in English Script )

 

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||

sundarakāṁḍa.
atha aṣṭacattvāriṁśassargaḥ||

tatassarakṣō:'dhipatirmahātmā
hanūmatākṣē nihatē kumārē|
manaḥ samādhāya sadēvakalpaṁ
samādidēśēṁdrajitaṁ sarōṣam||1||

sa|| tataḥ rakṣō:'dhipatiḥ mahātmā hanumatā kumārē akṣē nihatē manaḥ samādhāya sarōṣaṁ dēvakalpaṁ iṁdrajitaṁ samādidēśa ||

Angry because of prince Aksha being killed by great Hanuman ,the king of Rakshasas controlling his mind then ordered Indrajit who is like a god.

tvamastravicchastravidāṁ variṣṭhaḥ surāsurāṇāmapi śōkadātā|
surēṣusēṁdrēṣu ca dr̥ṣṭakarmā pitāmahārādhanasaṁcitāstraḥ||2||

sa||tvaṁ astravit śastravidāṁ variṣṭhaḥ | surāṇāṁ asurāṇāṁ api śōka dātā| sa iṁdrēṣu surēṣu dr̥ṣṭakarmā | pitāmahārādhana saṁcitāstraḥ||

'You are knower of weapons and the best among the knowers of weapons too. You brought grief to Suras and Asuras. A warrior of proven ability among gods including Indra, you have acquired many weapons by propitiating Brahma'.

tavāstrabalamāsādya nāsurā na marudgaṇāḥ|
na śēkuḥ samarēsthātuṁ surēśvara samāśritāḥ||3||
nakaścit triṣu lōkēṣu saṁyugē na gataśramaḥ|
bhujavīryaguptaśca tapasā cābhirakṣitaḥ|
dēśakālavibhāgajñaḥ tvamēva matisattamaḥ||4||

sa|| tava astrabalaṁ āsādya na asurā na marudgaṇāḥ na surēśvaraḥ samāśritāḥ samarē sthātuṁ śēkuḥ ||saṁyugēna gataśramaḥ kaścit triṣu lōkēṣu na | tvamēva matisattamaḥ bhujavīryābhiguptaśca tapasā abhirakṣitaḥ dēvakālavibhāgajñaḥ||

'Because of the strength of Astras you acquired, Asuras or Maruts including Indra cannot stand in front of you in a battle. There is none who has not experienced fatigue in the war in the three worlds. You are the most intelligent, protected by the strength of your own shoulders, protected with the power of penance. You are aware of proper place and time of action'.

natē:'stvaśakyaṁ samarēṣu karmaṇā na tē:'styakāryaṁ matipūrva maṁtraṇē|
nasōssti kaścit triṣu saṁgrahēṣu vai na vēda yastē:'strabalaṁ balaṁ ca tē||5||
mamānurūpaṁ tapasō balaṁ ca tē parākramaścāstrabalaṁ ca saṁyugē|
na tvāṁ samāsādya raṇāvamardē manaḥ śramaṁ gaccati niścitārtham||6||

sa|| samarēṣu karmaṇā tē aśakyaṁ nāsti| matipūrvamaṁtrēṇa tē akāryaṁ nāsti| triṣu saṁgrahēṣu yaḥ tē astrabalaṁ tē balaṁ ca na vēda saḥ kaścit nāsti||tē tapasaḥ balaṁ mama anurūpaṁ saṁyugē parākramaśca balaṁ ca | raṇāvamarthē tvāṁ samāsādya manaḥ niścitārthaṁ śramam na gacchati||

'There is nothing not possible for you in war. With wise counsel there is no impossible act. In the three worlds there is none who does not know the strength of your weapons and your power to recall a weapon you have discharged. Your power of penance is equal to mine. So are your valor and ability to discharge weapons in war. With you engaged in battle , my mind does not worry about the result'.

nihatāḥ kiṁkarāḥ sarvē jaṁbumālīca rākṣasaḥ||7||
amātyaputtrā vīrāśca paṁcasēnāgrayāyinaḥ|
balāni susamr̥ddhāni sāśvanāgarathānica||8||
sahōdaraḥ tē dayitaḥ kumārō:'kṣaśca sūditaḥ|
na hi tēṣvēva mē sārō yastvayyariniṣūdana||9||

sa|| kiṁkarāḥ tathaiva jaṁbumālī ca amātyaputrāśca vīrāḥ ca paṁcasēnāgrayāyinaḥ balāni susamr̥ddhāni sa aśvanāgarathāni ca sarvē nihatāḥ ||tē sahōdaraḥ dayitaḥ kumāraḥ akṣaḥ ca sūditaḥ | ariniṣūdana mē tvayi sāraḥ tēṣvēva na hi||

'Kinkaras similarly Jambumali, as well as the ministers sons, and the five generals too are killed along with forces fully provided with horses, elephants, and chariots .Your dear brother prince Aksha too is killed. Oh Scourge of enemies I have real faith in you not them'.

idaṁ hi dr̥ṣṭvā matimanmahadbalam kapēḥ prabhāvaṁ ca parākramaṁ ca|
tvamātmanaścāpi samīkṣya sāraṁ kuruṣva vēgaṁ svabalānurūpam||10||
balāvamardastvayi sannikr̥ṣṭē yathāgatē śāmyati śāṁtaśatrau|
tathā samīkṣyātmabalaṁ paraṁ ca samārabhasva astravidāṁ variṣṭha ||11||

sa|| matiman tvaṁ kapēḥ idaṁ mahat balaṁ prabhāvaṁ ca parākramaṁ ca ātmanaḥ sāraṁ cāpi samīkṣya svabalānurūpaṁ vēgaṁ kuruṣva||astravidāṁ variṣṭha tvayi sannikr̥ṣṭē śāṁtaśatrau gatē balāvamarthaḥ yathā śāmyati tathā ātmabalaṁ paraṁ ca samīkṣya samārabhasva||

'Oh Intelligent one, the great strength, power and valor of the Vanara is to be observed along with your own strength carefully. Act according to your own strength only. Oh Best among the experts in archery, going there and judging the strength, then approach the enemy and start the battle in a manner that he does not cause further destruction'.

na vīra sēnā gaṇaśōcyavaṁti na vajra mādāya viśālpasāram|
na mārutasyāsya gatēḥ pramāṇam na cāgnikalpaḥ karaṇēna haṁtum||12||
tamēva marthaṁ prasamīkṣya samyak svakarmasāmyāddhi samāhitātmā|
smaraṁ śca divyaṁ dhanuṣō:'stravīryam prajākṣataṁ karma samārabhasva||13||

sa|| vīra gaṇaśaḥ sēnāḥ cyavaṁti na | viśālasāraṁ vrajaṁ ādāya na | asya gatēḥ mārutasya| na pramāṇaṁ agnikalpaḥ karaṇēna hantuṁ na||taṁ ēvaṁ arthaṁ samyak prasamīkṣya svakarma sāmyāt samāhitātmā dhanuṣaḥ divyaṁ astravīryaṁ smaraṁ ca vraja karma akṣatāṁ samarabhasva||

'Oh hero, large armies need not go. With him having extraordinary vigor the bringing thunderbolt is no use. His speed is that of Maruti. He is like sacrificial fire which cannot be destroyed with any weapon. In that way assess the situation properly. Being a person of good judgement with single minded attention, recollecting the divine weapons with the bow move forward. Start the act without being destroyed in the middle'.

na khalviyaṁ matiḥ śrēṣṭhā yattvāṁ saṁprēṣayāmyaham|
iyaṁ ca rājadharmāṇāṁ kṣatrasya ca matirmatā||14||
nānāśastraiśca saṁgrāmē vaiśāradyamariṁdama|
avaśya mēva yōddhavyaṁ kāmyaśca vijayō raṇē||15|

sa|| ahaṁ tvāṁ samprēṣayāmi iti yat iyaṁ matiḥ śrēṣṭhā na khalu | iyaṁ rājadharmaṇāṁ kṣatriyasya matiḥ matā||ariṁdama saṁgrāmē nānāśastrēṣu vaiśāradyaṁ avaśyamēva bōddhavyaṁ | raṇē vijayaśca kāmyaḥ | |

'I think sending you to battle in this way is not good. (However) This is in accordance with the statecraft and the duty of Kshatriyas. Hence this is approved. Oh crusher of the enemies, in the war ultimately efficient use of many weapons is to be known. Victory in the war is wished for' .

tataḥ pitustadvacanaṁ niśamya pradakṣiṇaṁ dakṣasuta prabhāvaḥ|
cakāra bhartāra madīnasattvō raṇāya vīraḥ pratipannabuddhiḥ||16||
tata staiḥ svagaṇairiṣṭairiṁdrajit pratipūjitaḥ|
yuddōddataḥ kr̥tōtsāhaḥ saṁgrāmaṁ pratyapadyata ||17||
śrīmānpadmapalāśākṣō rākṣasādhipatēḥ sutaḥ|
nirjagāma mahātējāḥ samudra iva parvasu||18||

sa|| tataḥ dakṣasutaprabhāvaḥ vīraḥ pituḥ tat vacanaṁ niśamya adīnasattvaḥ raṇāya pratipannabuddhiḥ bhartāraṁ pradakṣiṇaṁ cakāra || tataḥ yuddhōddhataḥ iṁdrajit iṣṭaiḥ taiḥ svagaṇaiḥ pratipūjitaḥ kr̥tōtsāhaḥ saṁgrāmaṁ pratipadyata ||śrīmān padmapalāśākṣaḥ mahātējāḥ rākṣasādhipatēḥ sutaḥ parvasu samudraḥ iva nirjagāma||

Then the hero, powerful like the son of Daksha, who is never distressed in war, hearing those words of his father prepared in his mind went round his father with due respect. Then he rushed forth for the war with renewed vigor after being honored by his own people. The illustrious son of the Rakshasa, with eyes like the lotus petals, moved ahead like the ocean on a full moon day.

sa pakṣirājōpamatulyavēgaiḥ vyāḷaiścaturbhiḥ sitatīkṣṇadaṁṣṭraiḥ|
rathaṁ samāyukta masaṁgavēgaṁ samārurōhēṁdrijidiṁdra kalpaḥ||19||
sa rathī dhanvināṁ śrēṣṭhaḥ śastrajñō:'stravidāṁ varaḥ|
rathēnābhiyayau kṣipraṁ hanumānyatra sōsbhavat||20||

sa|| iṁdrakalpaḥ saḥ iṁdrajit pakṣirāja upama tulyavagaiḥ sitatīkṣṇadaṁṣṭraiḥ caturbhiḥ vyāghaiḥ samāyuktaṁ asahayavēgaṁ rathaṁ samārurōha||rathī dhanvināṁ śrēṣṭhaḥ śastrajñaḥ astravidāṁ varaḥ rathēna kṣipraṁ rathēna yatra hanumān abhavat śīghraṁ abhiyayau ||

Like Indra, Indrajit ascended the chariot drawn by four tigers with sharp teeth, capable of moving with the speed of the king of birds. The charioteer, best among the wielders of bows, best among the knowers of weapons, quickly went on his chariot to the place where Hanuman is waiting.

sa tasya ratha nirghōṣaṁ jyāsvanaṁ kārmukasya ca|
niśamya harivīrō:'sau saṁprahr̥ṣṭatarō:'bhavat||21||
sumahaccāpamādāya śitaśalyāṁśca sāyakān|
hanuṁmaṁta mabhiprētya jagāma raṇapaṁḍitaḥ||22||

sa|| saḥ asau harivīraḥ tasya ratha nirghōṣaṁ jyāsvanaṁ kārmukasya ca niśamya saṁprahr̥ṣṭhataraḥ abhavat ||raṇapaṁḍitaḥ sumahat cāpaṁ śitaśalyān sāyakān ādāya hanumaṁtam abhiprētya jagāma||

Hearing the sounds of the chariot, sounds of the bow being pulled, the leader of Vanaras also became happy. Adept in war, (he) went ahead with the highly powerful bow and sharp edged arrows aiming at Hanuman.

tasmiṁstataḥ saṁyati jātaharṣē raṇāya nirgacchati bāṇapāṇau|
diśaśca sarvāḥ kaluṣābabhūvuḥ mr̥gāśca raudrā bahudā vinētuḥ||23||
samāgatāḥ tatra tu nāgayakṣā maharṣayaścakracarāśca siddhāḥ|
nabhaḥ samāvr̥tya ca pakṣi saṁghā vinēduruccaiḥ parama prahr̥ṣṭāḥ||24||

sa|| tataḥ samyati jātaharṣēḥ tasmin cāpāṇau raṇāya nirgacchati sarvāḥ diśaḥ kaluṣāḥ babhūvuḥ | raudrāḥ mr̥gāśca bahudhā vinēduḥ||tatra samāgatāḥ nāgayakṣāḥ cakracarāḥ maharṣayaḥ siddhāḥ ca nabhaḥ samāvr̥tya parama prahr̥ṣṭāḥ |pakṣi saṁghāśca uccaiḥ vinēduḥ||

Then as he went forth for war feeling happy with bow in hand, all the quarters became dark. Fierce animals began to howl in many ways. There Nagas Yakshas , those who are travelers of that path, the sages, Siddhas assembled in the sky very happily. Flocks of birds screeched too.

āyāṁtaṁ sa rathaṁ tūrṇamiṁdrajitaṁ kapiḥ|
ninanādamahānādaṁ vyavarthata ca vēgavān||25||
iṁdrajittu rathaṁ divyamāsthitaḥ citrakārmukaḥ|
dhanurviṣphārayāmāsa taṭidūrjitanissvanam||26||
tataḥ samētāvati tīkṣṇavēgau mahābalau tau raṇanirviśaṁkau|
kapiśca rakṣōdhi patēśca puttraḥ surāsurēṁdrāviva baddhavairau||27||

sa|| kapiḥ tūrṇam āyāṁtaṁ sarathaṁ iṁdrajitaṁ dr̥ṣṭvā mahānādaṁ vinanāda| vēgavān vyavardhata ca||iṁdrajit tu divyaṁ rathaṁ āsthitaḥ citrakārmukaḥ taṭidūrjitaniḥsvanam dhanuḥ viṣphārayāmāsa||tataḥ atitīkṣṇavēgau mahābalau raṇanirviśaṁkau tau kapiḥ ca rakṣōdhipatēḥ tanuśca baddhavairau surāsurēṁdrāviva samētau||

Seeing the chariot approaching swiftly , Vanara made a big sound. and quickly enlarged his body. Indrajit also sitting in his divine chariot holding the wonderful bow, pulled the string with lightning speed. The Vanara and the son of the king of Rakshasas , both very fast in speed, mighty , both fearless in war and inimical to each other like Suras and Asuras, then faced each other.

sa tasya vīrasya mahārathasya dhanuṣmataḥ saṁyati sammatasya|
śara pravēgaṁ vyahanatpravr̥ddhaḥ cacāra mārgē piturapramēyē||28||
tataḥ śarānāyatatī-kṣṇaśalyān supatriṇaḥ kāṁcana citra puṁkhān|
mumōca vīraḥ paravīrahaṁtā susannatān vajranipātavēgān ||29||
tatastu tat svyaṁdananissvanaṁ ca mr̥daṁgabhērīpaṭahāsvanaṁca|
nikr̥ṣyamāṇasya ca kārmukasya niśamya ghōṣaṁ punarutprapāta||30||

sa|| apramēyaḥ saḥ pravr̥ddhaḥ mahārathasya dhanuṣmataḥ saṁyati sammatasya tasya vīrasya śarapravēgaṁ vyahanat | pituḥ mārgē cacāra||tataḥ paravīrahaṁtā vīraḥ āyatatīkṣṇaśalyān supatriṇaḥ kāṁcana citrapuṁkhān susannatān vajranipātavēgān śarān mumōca|| tataḥ saḥ tasya tat syaṁdananiḥsvanaṁ ca mr̥daṁgabhērīpaṭahasvanaṁ ca vikr̥ṣyamānasya kārmukasya ghōṣaṁ niśamya punaḥ utpapāta||

Hanuman of immeasurable strength, having grown in form, made the speedy shower of arrows in the war from the bow of the great charioteer futile as he escaped moving about in the sky, the path of his father. Then the slayer of enemy warriors, discharged long and sharp pointed arrows with feathers and with gold tips which are slightly bent at the tips, which were touching the bow string, which had the speed of lightning. Then he ( Hanuman) hearing the sound of the bow being drawn, the rumbling of the chariot, beating of the Mridangams Bheris and Patahas, and again rose up.

śaraṇāmaṁtarēṣvāśu vyavartata mahākapiḥ|
hariḥ tasyābhilakṣyasya mōghayan lakṣya saṁgraham||31||
śaraṇāmagratastasya punassamabhivartata
prasārya hastau hanumān utpapātānilātmajaḥ||32||
tā vubhau vēgasaṁpannau raṇakarma viśāradau|
sarvabhūtamanōgrāhi cakraturyuddha muttamam||33||

sa|| mahākapiḥ hariḥ āśu abhilakṣasya tasya lakṣyasaṁgrahaṁ mōghayan śarāṇāṁ aṁtarēṣu vyavartata||anilātmajaḥ hanumān tasya śarāṇāṁ agrataḥ samabhivartata hastau prasārya utpapāta||tā vubhau raṇakarma viśāradau vēgasaṁpannau sarvabhūtamanōgrāhi uttamaṁ yuddhaṁ cakratuḥ||

The great Vanara made the arrows being aimed at the target futile, by moving in the space between the arrows. The son of wind god Hanuman moving ahead of the arrows with hands and legs outstretched, jumped. Both endowed with speed and both experts in warfare fighting a great war, captivated the minds of all creatures.

hanūmatō na vēda rākṣasō:'ntaram namārutiḥ tasya mahātmanō:'ntaram |
parasparaṁ nirviṣahau babhūvatuḥ samētya tau dēvasamānavikramau||34||
tatastu lakṣyē sa vihanyamānē śarēṣvamōghēṣu ca saṁpatatsu|
jagāma ciṁtāṁ mahatīṁ mahātmā samādhi saṁyōga samāhitātmā||35||
tatō matiṁ rākṣasarājasūnuścakāra tasmin harivīramukhyē|
avadhyatāṁ tasya kapēḥ samīkṣya kathaṁ nigacchēditi nigrahārtham||36||

sa|| rākṣasaḥ hanūmataḥ antaraṁ na vēda | mārutiḥ mahātmanaḥ tasya na | dēvasamānavikramau tau samētya parasparaṁ nirviṣahau babhūvatuḥ || tataḥ lakṣyē vihanyamānē amōghēṣu śarēṣu saṁpatatsu mahātmā samādhisaṁyōgasamāhitātmā saḥ mahatīṁ ciṁtaṁ jagāma||tataḥ rākṣasarājasūnaḥ tasya kapēḥ avadhyatāṁ samīkṣya nigrahārthaṁ kathaṁ nigacchēt iti tasmin haripravīramukhyē matiṁ cakāra||

The Rakshasa did not find a way to hit Hanuman. Maruti did not find one too. Both being equal to Devas in war were unable to bear each other. Indrajit's infallible arrows missed Hanuman. The great warrior became perplexed and started thinking seriously within himself. Then the son of the king of Rakshasa, thinking that the Vanara cannot be killed, thought in his mind about how the Vanara may be captured.

tataḥ paitāmahaṁ vīra ssa:'stramastravidāṁ varaḥ|
saṁdadhē sumahātējāḥ taṁ haripravaraṁ prati||37||
avadhyō:'yamiti jñātvā tamastrēṇāstratattvavit|
nijagrāha mahābāhuḥ mārutātmajamiṁdrajit||38||
tēna baddhastatō:'strēṇa rākṣasēna sa vānaraḥ|
abhavannirvicēṣṭaśca papāta ca mahītalē||39||

sa|| tataḥ vīraḥ astravidāṁ varaḥ sumahātējāḥ saḥ haripravīraṁ prati paitāmāhaṁ astraṁ saṁdadhē||astratatvavit mahābāhuḥ iṁdrajit avadhyaḥ iti jñātvā taṁ mārutātmajaṁ astrēṇa nijagrāha||tataḥ tēna rākṣasēna astrēṇa baddhaḥ saḥ vānaraḥ nirvicēṣṭaḥ abhavat | saḥ mahītalē papāta||

Then the hero, best among those knowledgeable of weapons, invoked the grandfather Brahma's weapon at the foremost of Vanaras. That expert in weapons, the long armed Indrajit knowing that he cannot be killed bound the son of wind god with that weapon. Thus bound by that weapon, the Vanara was unable to move. He fell down on the ground.

tatō:'tha buddhvā sa tadāstrabaṁdhaṁ prabhōḥ prabhāvāt vigatātmavēgaḥ|
pitāmahānugrahamātmanaśca viciṁtayāmāsa haripravīraḥ ||40||
tataḥ svāyaṁbhuvairmaṁtraiḥ brahmāstramabhimaṁtritam|
hanumāṁściṁtayāmāsa varadānaṁ pitāmahat||41||

sa|| tataḥ atha saḥ haripravīraḥ tat astrabaṁdhaṁ buddhvā prabhōḥ vigatātma vēgaḥ ātmanaḥ pitamahānugrahaṁ viciṁtayāmāsa||tataḥ hanumān svāyaṁbhuvaiḥ maṁtraiḥ abhimaṁtraṁ brahmāstraṁ pitāmahāt varadānaṁ ciṁtayāmāsa||

Then the best of Vanaras realizing the power of that weapon which arrested his movement as due to the grace of the lord, started thinking about the boon of the Lord Brahma. Then Hanuman started thinking about the Brahmastra, the weapon that invokes the creator Brahma, and the boon given to him.

namē:'strabaṁdhasya ca śaktirasti vimōkṣaṇē lōkagurōḥ prabhāvāt|
ityēva matvā vihitō:'strabaṁdhō mayā:':'tmayōnērasuvartitavyaḥ||42||
savīryamastrasya kapirvicārya pitāmahānugrahamātmanaśca|
vimōkṣa śaktiṁ pariciṁtayitvā pitāmahājñāmanuvartatē sma||43||

sa|| lōkagurōḥ prabhāvāt astrabaṁdhanasya vimōkṣaṇē mē śaktiḥ nāsti iti ēvaṁ matvā ( idaṁ asram) vihitaḥ | ātmayōnēḥ astrabaṁdhaḥ mayā anuvartitavyaḥ|| sa kapiḥ astrasya vīryaṁ vicārya ātmanaḥ pitamahānugrahaṁ ca vimōkṣaṇaśaktiṁ pariciṁtayitvā pitāmaha ājñāṁ anuvartatē sma||

The weapon has been released, thinking that the power to get released from the weapon is not with me, because of the effect of the power of Brahma. Having thought as above he decided that the weapon should be obeyed. The Vanara reflecting on the power of that weapon, recalling the power of liberation from the bondage by the favor of Brahma, resolved to obey the order of Brahma.

astrēṇāpi hi baddhasya bhayaṁ mama na jāyatē|
pitāmahēṁdrābhyāṁ rakṣitasyānilēnaca |||44|||
grahaṇēcāpi rakṣōbhirmahānmē guṇadarśanaḥ|
rākṣasēṁdrēṇa saṁvādaḥ tasmāt gr̥hṇaṁtu māṁparē||45||

sa|| astrēṇāpi baddhasya hi mama bhayaṁ na jāyatē| pitāmahēṁdrābhyāṁ anilēna ca rakṣitaḥ syāt||rakṣōbhiḥ grahaṇē cāpi mē mahat guṇadarśanaṁ rākṣasēṁdrēṇa saṁvādaḥ ( bhavēt) | tasmāt mām parē gr̥hṇaṁtu||

'Though bound by that weapon, I have no fear. I am being protected by Brahma, Indra and the wind god. If I am being held by the Rakshasas I will have a great opportunity to see the king of Rakshasas and discuss. Therefore let them catch me'.

sa niścitārthaḥ paravīrahaṁtā samīkṣyakārī vinivr̥ttacēṣṭaḥ|
paraiḥ prasahyābhigatairnigr̥hya nanāda taiḥ taiḥ paribhartyr̥mānaḥ||46||

sa|| paravīrahaṁtā samīkṣyakārī saḥ niścitārthaḥ vinivr̥ttacēṣṭaḥ ( abhavat) | abhigataiḥ taiḥ taiḥ paraiḥ prasahya nigr̥hya paribhartsamānaḥ nanāda||

That killer of the enemy warriors, and one who assesses before he acts, thus having firmly resolved firmly, remained without actions. Seized by the enemies forcibly, and with his power of movement arrested, (he) went slowly. Abused he roared.

tataḥ taṁ rākṣāsā dr̥ṣṭvā nirvicēṣṭamariṁdamam|
babaṁdhuḥ śaṇavalkaiśca drumacīraiśca saṁhataiḥ||47||

sa|| tataḥ rākṣasāḥ ariṁdamam taṁ nirvicēṣṭam dr̥ṣṭvā śaṇavalkaiśca saṁhataiḥ drumacīraiśca babaṁdhu||

Then the Rakshasas seeing that scorcher of enemies refraining from movement, bound him with a rope and bark clothes.

sa rōcayāmāsa paraiścabaṁdhanam prasahyavīrairabhinigrahaṁ ca|
kautuhalānmāṁ yadi rākṣasēṁdrō draṣṭuṁvyavasyēditi niścitārthaḥ||48||

sa|| rākṣasēṁdraḥ mām kautuhalāt draṣṭuṁ vyavasyēdyapi iti niścitārthaḥ saḥ paraiḥ baṁdhanaṁ vīraiḥ prasahya abhinigrahaṁ ca rōcayāmāsa||

'The king of Rakshasas out of curiosity may come to see me if he decides', thinking this way (he) decided to enjoy the bondage by the warriors, even capture by force.

sa baddhastēna valkēna vimuktō:'strēṇa vīryavān|
astrabaṁdhaḥ sa cānyāṁ hi na baṁdhamanuvartatē||49||
athēṁdrajittu drumacīrabaddhaṁ vicaryavīraḥ kapisattamaṁ tam|
vimukta mastrēṇa jagāma ciṁtām nānyēna baddhō hyanuvartatē:'stram||50||
ahō mahatkārya kr̥taṁ nirarthakaṁ na rākṣasairmaṁtragatirvimr̥ṣṭhā|
punaśca nāstrē vihatēsstramanyat pravartatē saṁśayitāḥ sma sarvē||51||

sa|| tēna valkēna baddhaḥ vīryavān saḥ astrēṇa vimuktaḥ | saḥ astrabaṁdhaḥ anyaṁ baṁdhaṁ na anuvartatē hi||atha vīraḥ iṁdrajit drumacīrabaddhaṁ taṁ kapisattamaṁ astrēṇa vimuktaṁ vicārya ciṁtāṁ jagāma | baddhaḥ astraṁ na anuvartatē hi||ahō mahat karma nirarthakaṁ kr̥taṁ | rākṣasaiḥ maṁtragatiḥ na vimr̥ṣṭāḥ | maṁtrē vihatē anyat astraṁ na pravartatē | sarvē saṁśayitāḥ sma||

The hero bound by the bark is freed by that weapon. That weapon does not tolerate another bondage. Then the hero Indrajit knowing that the best of Vanaras bound by bark rope is thus freed from that weapon started thinking. ' Bound by others the weapon does not follow. Alas great effort has been wasted. The impact of mantra is not considered by the Rakshasas. When mantra is ineffective no other weapon can be effective. We are running a risk'.

astrēṇa hanumān muktōnātmānamavabudhyata|
kr̥ṣyamāṇastu rakṣōbhiḥ taiśca baṁdhairnipīḍitaḥ||52||
hanyamānaḥ tataḥ krūrai rākṣasaiḥ kāṣṭamuṣṭibhiḥ|
samīpaṁ rākṣasēṁdrasya prākr̥ṣyata sa vānaraḥ||53||

sa|| hanumān ātmānaṁ astrēṇa muktaḥ na avabudhyata | taiḥ rakṣōbhiḥ kr̥ṣyamāṇaḥ baṁdhaiḥ nipīḍitaḥ ātmānaṁ na avabudhyata|| tataḥ saḥ vānaraḥ kr̥̄raiḥ rākṣasaiḥ kāṣṭhamuṣṭibhiḥ hanyamānaḥ rākṣasēṁdrasya samīpaṁ prākr̥ṣyata||

Hanuman did not know that he has been released by that weapon. Bound and dragged by the Rakshasas, he was being hurt. Then that Vanara beaten with sticks and fists was dragged to the presence of the king of Rakshasas.

athēṁdrajittaṁ prasamīkṣyamuktaṁ astrēṇa baddhaṁ drumacīrasūtraiḥ|
vyadarśayattatra mahābalam taṁ haripravīraṁ sagaṇāya rājñē||54||

sa|| atha drumacīrasūtraiḥ baddhaṁ taṁ astrēṇa muktaṁ prasamīkṣya iṁdrajit mahābalaṁ taṁ haripravīraṁ tatra sagaṇāya rājñē nyadarśayat||

Then seeing that one bound by the bark ropes and released by that Brahma Astra, mighty Indrajit showed the best of Vanaras to the king along with his courtiers in the assembly.

taṁ mattamiva mātaṁga baddhaṁ kapivarōttamam|
rākṣasā rākṣasēṁdrāya rāvaṇāya nyavēdayan||55||
kō:'yaṁ kasya kutōvā:'tra kiṁ kāryaṁ kō vyapāśrayaḥ|
iti rākṣasavīrāṇāṁ tatra saṁjajñirē kathāḥ||56||
hanyatāṁ dahyatāṁ vāspi bhakṣyatāmiti cāparē|
rākṣasāḥ tatra saṁkruddhāḥ paraspara mathā:'bruvan||57||

sa|| mattaṁ mātaṁgaṁ iva baddhaṁ kapivarōttamaṁ taṁ rākṣasaḥ rākṣasēṁdrāya rāvaṇāya nyavēdayat||kaḥ ayaṁ| kasya kutaḥ vā atra| kiṁ kāryaṁ | kaḥ vyapāśrayaḥ| iti rākṣavīrāṇāṁ kathāḥ saṁjijñirē||atha aparē rākṣasāḥ saṁkr̥ddhāḥ hanyatām dahyatāṁ cāpi bhakṣyatāṁ iti parasparaṁ abruvan ||

The best of Vanaras , bound like an elephant in the rut, was presented to Ravana by the Rakshasa. 'Who is this? Whom does he belong to? And where did he come from? What business does he have? Thus the Rakshasa heroes talked among themselves. Then some other Rakshasas said to each other 'Kill him. Burn him . Otherwise eat him up'.

atītya mārgaṁ sahasā mahātmā sa tatra rakṣō:'dhipapādamūlē|
dadarśa rājñaḥ paricāravr̥ddān gr̥haṁ mahāratna vibhūṣitaṁ ca||58||

sa|| mahātmā saḥ sahasā mārgaṁ atītya tatra rājñaḥ mahāratnavibhūṣitaṁ gr̥haṁ rakṣōdhipapādamūlē paricāravr̥ddhān dadarśa||

The great one quickly crossing the path came near the king's palace adorned with precious gems. Near his feet he saw aged and experienced ones.

sa dadarśa mahātējā rāvaṇaḥ kapisattamam|
rakṣōbhirvikr̥tākāraiḥ kr̥ṣyamāṇa mitastataḥ||59||
rākṣasādhipatiṁ cāpi dadarśa kapisattamaḥ|
tējōbalasamāyuktaṁ tapaṁtamiva bhāskaram||60||

sa|| mahatējāḥ saḥ rāvaṇaḥ vikr̥tākāraiḥ rakṣōbhiḥ itaḥ tataḥ kr̥ṣyamānaṁ kapisattamaṁ dadarśa||kapisattamaḥ ca tējōbalasamāyuktaṁ tapaṁtaṁ bhāskaraṁ iva rākṣasādhipatiṁ dadarśa||

The resplendent one, that Ravana saw the foremost of Vanaras dragged here and there by the Rakshasas. The best of Vanaras also saw the Rakshasa king who had splendor and strength, radiating brilliance like the Sun.

sarōṣasaṁvartita tāmradr̥ṣṭiḥ daśānanaḥ taṁ kapimanvavēkṣya|
athōpaviṣyān kulaśīlavr̥ddhān samādiśattaṁ pratimaṁtrimukhyān||61||
yathākramaṁ taiḥ sa kapirvipr̥ṣṭaḥ kāryārthamarthasya ca mūlamādau|
nivēdayāmāsa harīśvarasya dūtaḥ sakāśāt ahamāgatō:'smi||62||

sa|| saḥ daśānanaḥ rōṣasaṁvartitatāmradr̥ṣṭiḥ taṁ kapiṁ anvēkṣya atha upaviṣṭān kulaśīlabaddhān maṁtrimukhyān taṁprati samādiśat ||taiḥ yathākramaṁ kāryārthaṁ ardhasya mūlaṁ vipr̥ṣṭaḥ saḥ kapiḥ harīśvarasya sakāśāt āgataḥ asmi iti nivēdayāmāsa||

The ten-headed one with his red eyes rolling in rage observing the Vanara closely, ordered the noble and aged ministers and important ministers. In proper order the purpose, origin of the purpose were asked by them. The Vanara reported that he is a messenger of the king of Vanaras. 'By order of the king, I came from his place'.

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē aṣṭacattvāriṁśassargaḥ ||

Thus ends Sarga forty eight of Sundarakanda in Ramayana , the first poem ever composed by the first poet sage Valmiki.

|| om tat sat||

 

 

 

 

 

 

 

 

 


|| om tat sat||